वांछित मन्त्र चुनें

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये । स बो॑धि वृत्र॒तूर्ये॑ ॥

अंग्रेज़ी लिप्यंतरण

yaṁ tvā janāsa īḻate sabādho vājasātaye | sa bodhi vṛtratūrye ||

पद पाठ

यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये । सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥ ८.७४.१२

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:12 | अष्टक:6» अध्याय:5» वर्ग:23» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे परमात्मन् ! आपकी कृपा से प्राप्त (सा) वह मति (द्युम्नैः) विज्ञानों से (द्युम्निनी) विज्ञानवती होवे तथा (श्रवसि) यशः कल्याणकारी (वृत्रतूर्ये) विघ्नविनाशक कार्य में (बृहत्) बहुत (श्रवः) यश (उपोप+दधीत) हम लोगों के समीप स्थापित करें ॥९॥
भावार्थभाषाः - हे मनुष्यों ! ईश्वर से प्राप्त सुबुद्धि द्वारा हम लोग विज्ञान और यश प्राप्त करें, किसी को हानि न पहुँचावें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - सा=तव कृपया प्राप्ता मतिः। द्युम्नैः=विज्ञानैः। द्युम्निनी=विज्ञानवती भवतु। तथा श्रवसि=कल्याणकारिणी। वृत्रतूर्ये=विघ्नविनाशककार्ये। बृहत्। श्रवः=यशः। उपोप+दधीत=अस्माकं समीपे दधातु ॥९॥